Original

मतिमन्तो ह्यतो वैद्याः शमं प्रागेव कुर्वते ।मानसस्य प्रियाख्यानैः संभोगोपनयैर्नृणाम् ॥ २३ ॥

Segmented

मतिमन्तो हि अतस् वैद्याः शमम् प्राग् एव कुर्वते मानसस्य प्रिय-आख्यानैः संभोग-उपनयैः नृणाम्

Analysis

Word Lemma Parse
मतिमन्तो मतिमत् pos=a,g=m,c=1,n=p
हि हि pos=i
अतस् अतस् pos=i
वैद्याः वैद्य pos=n,g=m,c=1,n=p
शमम् शम pos=n,g=m,c=2,n=s
प्राग् प्राञ्च् pos=a,g=n,c=2,n=s
एव एव pos=i
कुर्वते कृ pos=v,p=3,n=p,l=lat
मानसस्य मानस pos=a,g=n,c=6,n=s
प्रिय प्रिय pos=a,comp=y
आख्यानैः आख्यान pos=n,g=n,c=3,n=p
संभोग सम्भोग pos=n,comp=y
उपनयैः उपनय pos=n,g=m,c=3,n=p
नृणाम् नृ pos=n,g=,c=6,n=p