Original

तदाशुप्रतिकाराच्च सततं चाविचिन्तनात् ।आधिव्याधिप्रशमनं क्रियायोगद्वयेन तु ॥ २२ ॥

Segmented

तद् आशु-प्रतिकारात् च सततम् च अविचिन्तनात् आधि-व्याधि-प्रशमनम् क्रिया-योग-द्वयेन तु

Analysis

Word Lemma Parse
तद् तद् pos=n,g=n,c=1,n=s
आशु आशु pos=a,comp=y
प्रतिकारात् प्रतिकार pos=n,g=m,c=5,n=s
pos=i
सततम् सततम् pos=i
pos=i
अविचिन्तनात् अविचिन्तन pos=n,g=n,c=5,n=s
आधि आधि pos=n,comp=y
व्याधि व्याधि pos=n,comp=y
प्रशमनम् प्रशमन pos=a,g=n,c=1,n=s
क्रिया क्रिया pos=n,comp=y
योग योग pos=n,comp=y
द्वयेन द्वय pos=n,g=n,c=3,n=s
तु तु pos=i