Original

व्याधेरनिष्टसंस्पर्शाच्छ्रमादिष्टविवर्जनात् ।दुःखं चतुर्भिः शारीरं कारणैः संप्रवर्तते ॥ २१ ॥

Segmented

व्याधेः अनिष्ट-संस्पर्शात् छ्रमाद् इष्ट-विवर्जनात् दुःखम् चतुर्भिः शारीरम् कारणैः सम्प्रवर्तते

Analysis

Word Lemma Parse
व्याधेः व्याधि pos=n,g=m,c=5,n=s
अनिष्ट अनिष्ट pos=a,comp=y
संस्पर्शात् संस्पर्श pos=n,g=m,c=5,n=s
छ्रमाद् श्रम pos=n,g=m,c=5,n=s
इष्ट इष् pos=va,comp=y,f=part
विवर्जनात् विवर्जन pos=n,g=n,c=5,n=s
दुःखम् दुःख pos=n,g=n,c=1,n=s
चतुर्भिः चतुर् pos=n,g=m,c=3,n=p
शारीरम् शारीर pos=a,g=n,c=1,n=s
कारणैः कारण pos=n,g=n,c=3,n=p
सम्प्रवर्तते सम्प्रवृत् pos=v,p=3,n=s,l=lat