Original

मनोदेहसमुत्थाभ्यां दुःखाभ्यामर्दितं जगत् ।तयोर्व्याससमासाभ्यां शमोपायमिमं शृणु ॥ २० ॥

Segmented

मनः-देह-समुत्थ दुःखाभ्याम् अर्दितम् जगत् तयोः व्यास-समासाभ्याम् शम-उपायम् इमम् शृणु

Analysis

Word Lemma Parse
मनः मनस् pos=n,comp=y
देह देह pos=n,comp=y
समुत्थ समुत्थ pos=a,g=n,c=3,n=d
दुःखाभ्याम् दुःख pos=n,g=n,c=3,n=d
अर्दितम् अर्दय् pos=va,g=n,c=1,n=s,f=part
जगत् जगन्त् pos=n,g=n,c=1,n=s
तयोः तद् pos=n,g=n,c=6,n=d
व्यास व्यास pos=n,comp=y
समासाभ्याम् समास pos=n,g=m,c=3,n=d
शम शम pos=n,comp=y
उपायम् उपाय pos=n,g=m,c=2,n=s
इमम् इदम् pos=n,g=m,c=2,n=s
शृणु श्रु pos=v,p=2,n=s,l=lot