Original

वयं हि हृतसर्वस्वा हृतराज्या हृतश्रियः ।फलमूलामिषाहारा वनं यास्याम दुःखिताः ॥ २ ॥

Segmented

वयम् हि हृत-सर्वस्वाः हृत-राज्याः हृत-श्रियः फल-मूल-आमिष-आहाराः वनम् यास्याम दुःखिताः

Analysis

Word Lemma Parse
वयम् मद् pos=n,g=,c=1,n=p
हि हि pos=i
हृत हृ pos=va,comp=y,f=part
सर्वस्वाः सर्वस्व pos=n,g=m,c=1,n=p
हृत हृ pos=va,comp=y,f=part
राज्याः राज्य pos=n,g=m,c=1,n=p
हृत हृ pos=va,comp=y,f=part
श्रियः श्री pos=n,g=m,c=1,n=p
फल फल pos=n,comp=y
मूल मूल pos=n,comp=y
आमिष आमिष pos=n,comp=y
आहाराः आहार pos=n,g=m,c=1,n=p
वनम् वन pos=n,g=n,c=2,n=s
यास्याम या pos=v,p=1,n=p,l=lrn
दुःखिताः दुःखित pos=a,g=m,c=1,n=p