Original

अर्थकृच्छ्रेषु दुर्गेषु व्यापत्सु स्वजनस्य च ।शारीरमानसैर्दुःखैर्न सीदन्ति भवद्विधाः ॥ १८ ॥

Segmented

अर्थ-कृच्छ्रेषु दुर्गेषु व्यापत्सु स्व-जनस्य च शारीर-मानसैः दुःखैः न सीदन्ति भवद्विधाः

Analysis

Word Lemma Parse
अर्थ अर्थ pos=n,comp=y
कृच्छ्रेषु कृच्छ्र pos=n,g=n,c=7,n=p
दुर्गेषु दुर्ग pos=n,g=n,c=7,n=p
व्यापत्सु व्यापद् pos=n,g=,c=7,n=p
स्व स्व pos=a,comp=y
जनस्य जन pos=n,g=m,c=6,n=s
pos=i
शारीर शारीर pos=a,comp=y
मानसैः मानस pos=a,g=n,c=3,n=p
दुःखैः दुःख pos=n,g=n,c=3,n=p
pos=i
सीदन्ति सद् pos=v,p=3,n=p,l=lat
भवद्विधाः भवद्विध pos=a,g=m,c=1,n=p