Original

अष्टाङ्गां बुद्धिमाहुर्यां सर्वाश्रेयोविघातिनीम् ।श्रुतिस्मृतिसमायुक्तां सा राजंस्त्वय्यवस्थिता ॥ १७ ॥

Segmented

अष्टाङ्गाम् बुद्धिम् आहुः याम् सर्व-अश्रेयस्-विघातिन् श्रुति-स्मृति-समायुक्ताम् सा राजंस् त्वय्य् अवस्थिता

Analysis

Word Lemma Parse
अष्टाङ्गाम् अष्टाङ्ग pos=a,g=f,c=2,n=s
बुद्धिम् बुद्धि pos=n,g=f,c=2,n=s
आहुः अह् pos=v,p=3,n=p,l=lit
याम् यद् pos=n,g=f,c=2,n=s
सर्व सर्व pos=n,comp=y
अश्रेयस् अश्रेयस् pos=a,comp=y
विघातिन् विघातिन् pos=a,g=f,c=2,n=s
श्रुति श्रुति pos=n,comp=y
स्मृति स्मृति pos=n,comp=y
समायुक्ताम् समायुज् pos=va,g=f,c=2,n=s,f=part
सा तद् pos=n,g=f,c=1,n=s
राजंस् राजन् pos=n,g=m,c=8,n=s
त्वय्य् त्वद् pos=n,g=,c=7,n=s
अवस्थिता अवस्था pos=va,g=f,c=1,n=s,f=part