Original

न हि ज्ञानविरुद्धेषु बहुदोषेषु कर्मसु ।श्रेयोघातिषु सज्जन्ते बुद्धिमन्तो भवद्विधाः ॥ १६ ॥

Segmented

न हि ज्ञान-विरुद्धेषु बहु-दोषेषु कर्मसु श्रेयः-घातिन् सज्जन्ते बुद्धिमन्तो भवद्विधाः

Analysis

Word Lemma Parse
pos=i
हि हि pos=i
ज्ञान ज्ञान pos=n,comp=y
विरुद्धेषु विरुध् pos=va,g=n,c=7,n=p,f=part
बहु बहु pos=a,comp=y
दोषेषु दोष pos=n,g=n,c=7,n=p
कर्मसु कर्मन् pos=n,g=n,c=7,n=p
श्रेयः श्रेयस् pos=n,comp=y
घातिन् घातिन् pos=a,g=n,c=7,n=p
सज्जन्ते सञ्ज् pos=v,p=3,n=p,l=lat
बुद्धिमन्तो बुद्धिमत् pos=a,g=m,c=1,n=p
भवद्विधाः भवद्विध pos=a,g=m,c=1,n=p