Original

वैशंपायन उवाच ।इत्युक्त्वा स नृपः शोचन्निषसाद महीतले ।तमध्यात्मरतिर्विद्वाञ्शौनको नाम वै द्विजः ।योगे सांख्ये च कुशलो राजानमिदमब्रवीत् ॥ १४ ॥

Segmented

वैशम्पायन उवाच इत्य् उक्त्वा स नृपः शोचन् निषसाद मही-तले तम् अध्यात्म-रतिः विद्वाञ् शौनको नाम वै द्विजः योगे सांख्ये च कुशलो राजानम् इदम् अब्रवीत्

Analysis

Word Lemma Parse
वैशम्पायन वैशम्पायन pos=n,g=m,c=1,n=s
उवाच वच् pos=v,p=3,n=s,l=lit
इत्य् इति pos=i
उक्त्वा वच् pos=vi
तद् pos=n,g=m,c=1,n=s
नृपः नृप pos=n,g=m,c=1,n=s
शोचन् शुच् pos=va,g=m,c=1,n=s,f=part
निषसाद निषद् pos=v,p=3,n=s,l=lit
मही मही pos=n,comp=y
तले तल pos=n,g=m,c=7,n=s
तम् तद् pos=n,g=m,c=2,n=s
अध्यात्म अध्यात्म pos=n,comp=y
रतिः रति pos=n,g=m,c=1,n=s
विद्वाञ् विद्वस् pos=a,g=m,c=1,n=s
शौनको शौनक pos=n,g=m,c=1,n=s
नाम नाम pos=i
वै वै pos=i
द्विजः द्विज pos=n,g=m,c=1,n=s
योगे योग pos=n,g=m,c=7,n=s
सांख्ये सांख्य pos=n,g=n,c=7,n=s
pos=i
कुशलो कुशल pos=a,g=m,c=1,n=s
राजानम् राजन् pos=n,g=m,c=2,n=s
इदम् इदम् pos=n,g=n,c=2,n=s
अब्रवीत् ब्रू pos=v,p=3,n=s,l=lan