Original

कथं द्रक्ष्यामि वः सर्वान्स्वयमाहृतभोजनान् ।मद्भक्त्या क्लिश्यतोऽनर्हान्धिक्पापान्धृतराष्ट्रजान् ॥ १३ ॥

Segmented

कथम् द्रक्ष्यामि वः सर्वान् स्वयम् आहृत-भोजनान् मद्-भक्त्या क्लिश्यतो ऽनर्हान् धिक् धृतराष्ट्र-जाम्

Analysis

Word Lemma Parse
कथम् कथम् pos=i
द्रक्ष्यामि दृश् pos=v,p=1,n=s,l=lrt
वः त्वद् pos=n,g=,c=2,n=p
सर्वान् सर्व pos=n,g=m,c=2,n=p
स्वयम् स्वयम् pos=i
आहृत आहृ pos=va,comp=y,f=part
भोजनान् भोजन pos=n,g=m,c=2,n=p
मद् मद् pos=n,comp=y
भक्त्या भक्ति pos=n,g=f,c=3,n=s
क्लिश्यतो क्लिश् pos=va,g=m,c=2,n=p,f=part
ऽनर्हान् अनर्ह pos=a,g=m,c=2,n=p
धिक् पाप pos=a,g=m,c=2,n=p
धृतराष्ट्र धृतराष्ट्र pos=n,comp=y
जाम् pos=a,g=m,c=2,n=p