Original

युधिष्ठिर उवाच ।एवमेतन्न संदेहो रमेयं ब्राह्मणैः सह ।न्यूनभावात्तु पश्यामि प्रत्यादेशमिवात्मनः ॥ १२ ॥

Segmented

युधिष्ठिर उवाच एवम् एतन् न संदेहो रमेयम् ब्राह्मणैः सह न्यूनभावात् तु पश्यामि प्रत्यादेशम् इव आत्मनः

Analysis

Word Lemma Parse
युधिष्ठिर युधिष्ठिर pos=n,g=m,c=1,n=s
उवाच वच् pos=v,p=3,n=s,l=lit
एवम् एवम् pos=i
एतन् एतद् pos=n,g=n,c=2,n=s
pos=i
संदेहो संदेह pos=n,g=m,c=1,n=s
रमेयम् रम् pos=v,p=1,n=s,l=vidhilin
ब्राह्मणैः ब्राह्मण pos=n,g=m,c=3,n=p
सह सह pos=i
न्यूनभावात् न्यूनभाव pos=n,g=m,c=5,n=s
तु तु pos=i
पश्यामि दृश् pos=v,p=1,n=s,l=lat
प्रत्यादेशम् प्रत्यादेश pos=n,g=m,c=2,n=s
इव इव pos=i
आत्मनः आत्मन् pos=n,g=m,c=6,n=s