Original

अनुध्यानेन जप्येन विधास्यामः शिवं तव ।कथाभिश्चानुकूलाभिः सह रंस्यामहे वने ॥ ११ ॥

Segmented

अनुध्यानेन जप्येन विधास्यामः शिवम् तव कथाभिः च अनुकूलाभिः सह रंस्यामहे वने

Analysis

Word Lemma Parse
अनुध्यानेन अनुध्यान pos=n,g=n,c=3,n=s
जप्येन जप्य pos=n,g=n,c=3,n=s
विधास्यामः विधा pos=v,p=1,n=p,l=lrt
शिवम् शिव pos=n,g=n,c=2,n=s
तव त्वद् pos=n,g=,c=6,n=s
कथाभिः कथा pos=n,g=f,c=3,n=p
pos=i
अनुकूलाभिः अनुकूल pos=a,g=f,c=3,n=p
सह सह pos=i
रंस्यामहे रम् pos=v,p=1,n=p,l=lrt
वने वन pos=n,g=n,c=7,n=s