Original

ब्राह्मणा ऊचुः ।अस्मत्पोषणजा चिन्ता मा भूत्ते हृदि पार्थिव ।स्वयमाहृत्य वन्यानि अनुयास्यामहे वयम् ॥ १० ॥

Segmented

ब्राह्मणा ऊचुः अस्मत् पोषण-जा चिन्ता मा भूत् ते हृदि पार्थिव स्वयम् आहृत्य वन्यानि अनुयास्यामहे वयम्

Analysis

Word Lemma Parse
ब्राह्मणा ब्राह्मण pos=n,g=m,c=1,n=p
ऊचुः वच् pos=v,p=3,n=p,l=lit
अस्मत् मद् pos=n,g=,c=5,n=p
पोषण पोषण pos=n,comp=y
जा pos=a,g=f,c=1,n=s
चिन्ता चिन्ता pos=n,g=f,c=1,n=s
मा मा pos=i
भूत् भू pos=v,p=3,n=s,l=lun_unaug
ते तद् pos=n,g=m,c=1,n=p
हृदि हृद् pos=n,g=n,c=7,n=s
पार्थिव पार्थिव pos=n,g=m,c=8,n=s
स्वयम् स्वयम् pos=i
आहृत्य आहृ pos=vi
वन्यानि वन्य pos=n,g=n,c=2,n=p
अनुयास्यामहे अनुया pos=v,p=1,n=p,l=lrt
वयम् मद् pos=n,g=,c=1,n=p