Original

एतत्ते सर्वमाख्यातं यथाप्रज्ञं यथाश्रुतम् ।शिष्टाचारगुणान्ब्रह्मन्पुरस्कृत्य द्विजर्षभ ॥ ९४ ॥

Segmented

एतत् ते सर्वम् आख्यातम् यथाप्रज्ञम् यथाश्रुतम् शिष्ट-आचार-गुणान् ब्रह्मन् पुरस्कृत्य द्विज-ऋषभ

Analysis

Word Lemma Parse
एतत् एतद् pos=n,g=n,c=1,n=s
ते त्वद् pos=n,g=,c=6,n=s
सर्वम् सर्व pos=n,g=n,c=1,n=s
आख्यातम् आख्या pos=va,g=n,c=1,n=s,f=part
यथाप्रज्ञम् यथाप्रज्ञम् pos=i
यथाश्रुतम् यथाश्रुत pos=a,g=n,c=2,n=s
शिष्ट शास् pos=va,comp=y,f=part
आचार आचार pos=n,comp=y
गुणान् गुण pos=n,g=m,c=2,n=p
ब्रह्मन् ब्रह्मन् pos=n,g=m,c=8,n=s
पुरस्कृत्य पुरस्कृ pos=vi
द्विज द्विज pos=n,comp=y
ऋषभ ऋषभ pos=n,g=m,c=8,n=s