Original

प्रज्ञाप्रासादमारुह्य मुह्यतो महतो जनान् ।प्रेक्षन्तो लोकवृत्तानि विविधानि द्विजोत्तम ।अतिपुण्यानि पापानि तानि द्विजवरोत्तम ॥ ९३ ॥

Segmented

प्रज्ञा-प्रासादम् आरुह्य मुह्यतो महतो जनान् प्रेक्षन्तो लोक-वृत्तानि विविधानि द्विज-उत्तम अतिपुण्यानि पापानि तानि द्विज-वर-उत्तम

Analysis

Word Lemma Parse
प्रज्ञा प्रज्ञा pos=n,comp=y
प्रासादम् प्रासाद pos=n,g=m,c=2,n=s
आरुह्य आरुह् pos=vi
मुह्यतो मुह् pos=va,g=m,c=2,n=p,f=part
महतो महत् pos=a,g=m,c=2,n=p
जनान् जन pos=n,g=m,c=2,n=p
प्रेक्षन्तो प्रेक्ष् pos=va,g=m,c=1,n=p,f=part
लोक लोक pos=n,comp=y
वृत्तानि वृत्त pos=n,g=n,c=2,n=p
विविधानि विविध pos=a,g=n,c=2,n=p
द्विज द्विज pos=n,comp=y
उत्तम उत्तम pos=a,g=m,c=8,n=s
अतिपुण्यानि अतिपुण्य pos=a,g=n,c=2,n=p
पापानि पाप pos=a,g=n,c=2,n=p
तानि तद् pos=n,g=n,c=2,n=p
द्विज द्विज pos=n,comp=y
वर वर pos=a,comp=y
उत्तम उत्तम pos=a,g=m,c=8,n=s