Original

कर्मणा श्रुतसंपन्नं सतां मार्गमनुत्तमम् ।शिष्टाचारं निषेवन्ते नित्यं धर्मेष्वतन्द्रिताः ॥ ९२ ॥

Segmented

कर्मणा श्रुत-सम्पन्नम् सताम् मार्गम् अनुत्तमम् शिष्ट-आचारम् निषेवन्ते नित्यम् धर्मेषु अतन्द्रिताः

Analysis

Word Lemma Parse
कर्मणा कर्मन् pos=n,g=n,c=3,n=s
श्रुत श्रुत pos=n,comp=y
सम्पन्नम् सम्पद् pos=va,g=m,c=2,n=s,f=part
सताम् अस् pos=va,g=m,c=6,n=p,f=part
मार्गम् मार्ग pos=n,g=m,c=2,n=s
अनुत्तमम् अनुत्तम pos=a,g=m,c=2,n=s
शिष्ट शास् pos=va,comp=y,f=part
आचारम् आचार pos=n,g=m,c=2,n=s
निषेवन्ते निषेव् pos=v,p=3,n=p,l=lat
नित्यम् नित्यम् pos=i
धर्मेषु धर्म pos=n,g=m,c=7,n=p
अतन्द्रिताः अतन्द्रित pos=a,g=m,c=1,n=p