Original

सर्वत्र च दयावन्तः सन्तः करुणवेदिनः ।गच्छन्तीह सुसंतुष्टा धर्म्यं पन्थानमुत्तमम् ।शिष्टाचारा महात्मानो येषां धर्मः सुनिश्चितः ॥ ९० ॥

Segmented

सर्वत्र च दयावन्तः सन्तः करुण-वेदिनः गच्छन्ति इह सु संतुष्टाः धर्म्यम् पन्थानम् उत्तमम् शिष्टा आचाराः महात्मानो येषाम् धर्मः सु निश्चितः

Analysis

Word Lemma Parse
सर्वत्र सर्वत्र pos=i
pos=i
दयावन्तः दयावत् pos=a,g=m,c=1,n=p
सन्तः अस् pos=va,g=m,c=1,n=p,f=part
करुण करुण pos=a,comp=y
वेदिनः वेदिन् pos=a,g=m,c=1,n=p
गच्छन्ति गम् pos=v,p=3,n=p,l=lat
इह इह pos=i
सु सु pos=i
संतुष्टाः संतुष् pos=va,g=m,c=1,n=p,f=part
धर्म्यम् धर्म्य pos=a,g=m,c=2,n=s
पन्थानम् पथिन् pos=n,g=,c=2,n=s
उत्तमम् उत्तम pos=a,g=m,c=2,n=s
शिष्टा शास् pos=va,g=f,c=1,n=s,f=part
आचाराः आचार pos=n,g=m,c=1,n=p
महात्मानो महात्मन् pos=a,g=m,c=1,n=p
येषाम् यद् pos=n,g=m,c=6,n=p
धर्मः धर्म pos=n,g=m,c=1,n=s
सु सु pos=i
निश्चितः निश्चि pos=va,g=m,c=1,n=s,f=part