Original

सोऽपश्यद्बहुवृत्तान्तां ब्राह्मणः समतिक्रमन् ।धर्मव्याधमपृच्छच्च स चास्य कथितो द्विजैः ॥ ९ ॥

Segmented

सो ऽपश्यद् बहु-वृत्तान्ताम् ब्राह्मणः समतिक्रमन् धर्मव्याधम् अपृच्छत् च स च अस्य कथितो द्विजैः

Analysis

Word Lemma Parse
सो तद् pos=n,g=m,c=1,n=s
ऽपश्यद् पश् pos=v,p=3,n=s,l=lan
बहु बहु pos=a,comp=y
वृत्तान्ताम् वृत्तान्त pos=n,g=f,c=2,n=s
ब्राह्मणः ब्राह्मण pos=n,g=m,c=1,n=s
समतिक्रमन् समतिक्रम् pos=va,g=m,c=1,n=s,f=part
धर्मव्याधम् धर्मव्याध pos=n,g=m,c=2,n=s
अपृच्छत् प्रच्छ् pos=v,p=3,n=s,l=lan
pos=i
तद् pos=n,g=m,c=1,n=s
pos=i
अस्य इदम् pos=n,g=m,c=6,n=s
कथितो कथय् pos=va,g=m,c=1,n=s,f=part
द्विजैः द्विज pos=n,g=m,c=3,n=p