Original

त्रीण्येव तु पदान्याहुः सतां वृत्तमनुत्तमम् ।न द्रुह्येच्चैव दद्याच्च सत्यं चैव सदा वदेत् ॥ ८९ ॥

Segmented

त्रीणि एव तु पदानि आहुः सताम् वृत्तम् अनुत्तमम् न द्रुह्येत् च एव दद्यात् च सत्यम् च एव सदा वदेत्

Analysis

Word Lemma Parse
त्रीणि त्रि pos=n,g=n,c=2,n=p
एव एव pos=i
तु तु pos=i
पदानि पद pos=n,g=n,c=2,n=p
आहुः अह् pos=v,p=3,n=p,l=lit
सताम् अस् pos=va,g=m,c=6,n=p,f=part
वृत्तम् वृत्त pos=n,g=n,c=2,n=s
अनुत्तमम् अनुत्तम pos=a,g=n,c=2,n=s
pos=i
द्रुह्येत् द्रुह् pos=v,p=3,n=s,l=vidhilin
pos=i
एव एव pos=i
दद्यात् दा pos=v,p=3,n=s,l=vidhilin
pos=i
सत्यम् सत्य pos=n,g=n,c=2,n=s
pos=i
एव एव pos=i
सदा सदा pos=i
वदेत् वद् pos=v,p=3,n=s,l=vidhilin