Original

धीमन्तो धृतिमन्तश्च भूतानामनुकम्पकाः ।अकामद्वेषसंयुक्तास्ते सन्तो लोकसत्कृताः ॥ ८८ ॥

Segmented

धीमन्तो धृतिमन्तः च भूतानाम् अनुकम्पकाः अकाम-द्वेष-संयुक्ताः ते सन्तो लोक-सत्कृताः

Analysis

Word Lemma Parse
धीमन्तो धीमत् pos=a,g=m,c=1,n=p
धृतिमन्तः धृतिमत् pos=a,g=m,c=1,n=p
pos=i
भूतानाम् भूत pos=n,g=n,c=6,n=p
अनुकम्पकाः अनुकम्पक pos=a,g=m,c=1,n=p
अकाम अकाम pos=a,comp=y
द्वेष द्वेष pos=n,comp=y
संयुक्ताः संयुज् pos=va,g=m,c=1,n=p,f=part
ते तद् pos=n,g=m,c=1,n=p
सन्तो अस् pos=va,g=m,c=1,n=p,f=part
लोक लोक pos=n,comp=y
सत्कृताः सत्कृ pos=va,g=m,c=1,n=p,f=part