Original

लोकयात्रां च पश्यन्तो धर्ममात्महितानि च ।एवं सन्तो वर्तमाना एधन्ते शाश्वतीः समाः ॥ ८६ ॥

Segmented

लोकयात्राम् च पश्यन्तो धर्मम् आत्म-हितानि च एवम् सन्तो वर्तमाना एधन्ते शाश्वतीः समाः

Analysis

Word Lemma Parse
लोकयात्राम् लोकयात्रा pos=n,g=f,c=2,n=s
pos=i
पश्यन्तो दृश् pos=va,g=m,c=1,n=p,f=part
धर्मम् धर्म pos=n,g=m,c=2,n=s
आत्म आत्मन् pos=n,comp=y
हितानि हित pos=n,g=n,c=2,n=p
pos=i
एवम् एवम् pos=i
सन्तो अस् pos=va,g=m,c=1,n=p,f=part
वर्तमाना वृत् pos=va,g=m,c=1,n=p,f=part
एधन्ते एध् pos=v,p=3,n=p,l=lat
शाश्वतीः शाश्वत pos=a,g=f,c=2,n=p
समाः समा pos=n,g=f,c=2,n=p