Original

सर्वपूज्याः श्रुतधनास्तथैव च तपस्विनः ।दाननित्याः सुखाँल्लोकानाप्नुवन्तीह च श्रियम् ॥ ८४ ॥

Segmented

सर्व-पूज्याः श्रुत-धनाः तथा एव च तपस्विनः

Analysis

Word Lemma Parse
सर्व सर्व pos=n,comp=y
पूज्याः पूजय् pos=va,g=m,c=1,n=p,f=krtya
श्रुत श्रुत pos=n,comp=y
धनाः धन pos=n,g=m,c=1,n=p
तथा तथा pos=i
एव एव pos=i
pos=i
तपस्विनः तपस्विन् pos=n,g=m,c=1,n=p