Original

दातारः संविभक्तारो दीनानुग्रहकारिणः ।सर्वभूतदयावन्तस्ते शिष्टाः शिष्टसंमताः ॥ ८३ ॥

Segmented

दातारः संविभक्तारो दीन-अनुग्रह-कारिणः सर्व-भूत-दयावत् ते शिष्टाः शिष्ट-संमताः

Analysis

Word Lemma Parse
दातारः दातृ pos=a,g=m,c=1,n=p
संविभक्तारो संविभक्तृ pos=a,g=m,c=1,n=p
दीन दीन pos=a,comp=y
अनुग्रह अनुग्रह pos=n,comp=y
कारिणः कारिन् pos=a,g=m,c=1,n=p
सर्व सर्व pos=n,comp=y
भूत भूत pos=n,comp=y
दयावत् दयावत् pos=a,g=m,c=1,n=p
ते तद् pos=n,g=m,c=1,n=p
शिष्टाः शास् pos=va,g=m,c=1,n=p,f=part
शिष्ट शास् pos=va,comp=y,f=part
संमताः सम्मन् pos=va,g=m,c=1,n=p,f=part