Original

न्यायोपेता गुणोपेताः सर्वलोकहितैषिणः ।सन्तः स्वर्गजितः शुक्लाः संनिविष्टाश्च सत्पथे ॥ ८२ ॥

Segmented

न्याय-उपेताः गुण-उपेताः सर्वलोक-हित-एषिणः सन्तः स्वर्ग-जितः शुक्लाः संनिविष्टाः च सत्-पथे

Analysis

Word Lemma Parse
न्याय न्याय pos=n,comp=y
उपेताः उपेत pos=a,g=m,c=1,n=p
गुण गुण pos=n,comp=y
उपेताः उपेत pos=a,g=m,c=1,n=p
सर्वलोक सर्वलोक pos=n,comp=y
हित हित pos=n,comp=y
एषिणः एषिन् pos=a,g=m,c=1,n=p
सन्तः अस् pos=va,g=m,c=1,n=p,f=part
स्वर्ग स्वर्ग pos=n,comp=y
जितः जित् pos=a,g=m,c=1,n=p
शुक्लाः शुक्ल pos=a,g=m,c=1,n=p
संनिविष्टाः संनिविश् pos=va,g=m,c=1,n=p,f=part
pos=i
सत् सत् pos=a,comp=y
पथे पथ pos=n,g=m,c=7,n=s