Original

शुभानामशुभानां च कर्मणां फलसंचये ।विपाकमभिजानन्ति ते शिष्टाः शिष्टसंमताः ॥ ८१ ॥

Segmented

शुभानाम् अशुभानाम् च कर्मणाम् फल-संचये विपाकम् अभिजानन्ति ते शिष्टाः शिष्ट-संमताः

Analysis

Word Lemma Parse
शुभानाम् शुभ pos=a,g=n,c=6,n=p
अशुभानाम् अशुभ pos=a,g=n,c=6,n=p
pos=i
कर्मणाम् कर्मन् pos=n,g=n,c=6,n=p
फल फल pos=n,comp=y
संचये संचय pos=n,g=m,c=7,n=s
विपाकम् विपाक pos=n,g=m,c=2,n=s
अभिजानन्ति अभिज्ञा pos=v,p=3,n=p,l=lat
ते तद् pos=n,g=m,c=1,n=p
शिष्टाः शास् pos=va,g=m,c=1,n=p,f=part
शिष्ट शास् pos=va,comp=y,f=part
संमताः सम्मन् pos=va,g=m,c=1,n=p,f=part