Original

अश्वै रथैस्तथा नागैर्यानैश्च बहुभिर्वृताम् ।हृष्टपुष्टजनाकीर्णां नित्योत्सवसमाकुलाम् ॥ ८ ॥

Segmented

रथैस् तथा नागैः यानैः च बहुभिः वृताम् हृष्ट-पुः-जन-आकीर्णाम् नित्य-उत्सव-समाकुलाम्

Analysis

Word Lemma Parse
रथैस् रथ pos=n,g=m,c=3,n=p
तथा तथा pos=i
नागैः नाग pos=n,g=m,c=3,n=p
यानैः यान pos=n,g=n,c=3,n=p
pos=i
बहुभिः बहु pos=a,g=n,c=3,n=p
वृताम् वृ pos=va,g=f,c=2,n=s,f=part
हृष्ट हृष् pos=va,comp=y,f=part
पुः पुष् pos=va,comp=y,f=part
जन जन pos=n,comp=y
आकीर्णाम् आकृ pos=va,g=f,c=2,n=s,f=part
नित्य नित्य pos=a,comp=y
उत्सव उत्सव pos=n,comp=y
समाकुलाम् समाकुल pos=a,g=f,c=2,n=s