Original

पारणं चापि विद्यानां तीर्थानामवगाहनम् ।क्षमा सत्यार्जवं शौचं शिष्टाचारनिदर्शनम् ॥ ७९ ॥

Segmented

पारणम् च अपि विद्यानाम् तीर्थानाम् अवगाहनम् क्षमा सत्य-आर्जवम् शौचम् शिष्ट-आचार-निदर्शनम्

Analysis

Word Lemma Parse
पारणम् पारण pos=n,g=n,c=1,n=s
pos=i
अपि अपि pos=i
विद्यानाम् विद्या pos=n,g=f,c=6,n=p
तीर्थानाम् तीर्थ pos=n,g=n,c=6,n=p
अवगाहनम् अवगाहन pos=n,g=n,c=1,n=s
क्षमा क्षमा pos=n,g=f,c=1,n=s
सत्य सत्य pos=n,comp=y
आर्जवम् आर्जव pos=n,g=n,c=1,n=s
शौचम् शौच pos=n,g=n,c=1,n=s
शिष्ट शास् pos=va,comp=y,f=part
आचार आचार pos=n,comp=y
निदर्शनम् निदर्शन pos=n,g=n,c=1,n=s