Original

वेदोक्तः परमो धर्मो धर्मशास्त्रेषु चापरः ।शिष्टाचीर्णश्च शिष्टानां त्रिविधं धर्मलक्षणम् ॥ ७८ ॥

Segmented

वेद-उक्तवान् परमो धर्मो धर्म-शास्त्रेषु च अपरः शिष्ट-आचरितः च शिष्टानाम् त्रिविधम् धर्म-लक्षणम्

Analysis

Word Lemma Parse
वेद वेद pos=n,comp=y
उक्तवान् वच् pos=va,g=m,c=1,n=s,f=part
परमो परम pos=a,g=m,c=1,n=s
धर्मो धर्म pos=n,g=m,c=1,n=s
धर्म धर्म pos=n,comp=y
शास्त्रेषु शास्त्र pos=n,g=n,c=7,n=p
pos=i
अपरः अपर pos=a,g=m,c=1,n=s
शिष्ट शास् pos=va,comp=y,f=part
आचरितः आचर् pos=va,g=m,c=1,n=s,f=part
pos=i
शिष्टानाम् शास् pos=va,g=m,c=6,n=p,f=part
त्रिविधम् त्रिविध pos=a,g=n,c=1,n=s
धर्म धर्म pos=n,comp=y
लक्षणम् लक्षण pos=n,g=n,c=1,n=s