Original

आस्तिका मानहीनाश्च द्विजातिजनपूजकाः ।श्रुतवृत्तोपसंपन्नाः ते सन्तः स्वर्गगामिनः ॥ ७७ ॥

Segmented

आस्तिका मान-हीनाः च द्विजाति-जन-पूजकाः श्रुत-वृत्त-उपसंपन्नाः ते सन्तः स्वर्ग-गामिनः

Analysis

Word Lemma Parse
आस्तिका आस्तिक pos=n,g=m,c=1,n=p
मान मान pos=n,comp=y
हीनाः हा pos=va,g=m,c=1,n=p,f=part
pos=i
द्विजाति द्विजाति pos=n,comp=y
जन जन pos=n,comp=y
पूजकाः पूजक pos=a,g=m,c=1,n=p
श्रुत श्रुत pos=n,comp=y
वृत्त वृत्त pos=n,comp=y
उपसंपन्नाः उपसंपद् pos=va,g=m,c=1,n=p,f=part
ते तद् pos=n,g=m,c=1,n=p
सन्तः अस् pos=va,g=m,c=1,n=p,f=part
स्वर्ग स्वर्ग pos=n,comp=y
गामिनः गामिन् pos=a,g=m,c=1,n=p