Original

तं सदाचारमाश्चर्यं पुराणं शाश्वतं ध्रुवम् ।धर्मं धर्मेण पश्यन्तः स्वर्गं यान्ति मनीषिणः ॥ ७६ ॥

Segmented

तम् सदाचारम् आश्चर्यम् पुराणम् शाश्वतम् ध्रुवम् धर्मम् धर्मेण पश्यन्तः स्वर्गम् यान्ति मनीषिणः

Analysis

Word Lemma Parse
तम् तद् pos=n,g=m,c=2,n=s
सदाचारम् सदाचार pos=n,g=m,c=2,n=s
आश्चर्यम् आश्चर्य pos=a,g=m,c=2,n=s
पुराणम् पुराण pos=a,g=m,c=2,n=s
शाश्वतम् शाश्वत pos=a,g=m,c=2,n=s
ध्रुवम् ध्रुव pos=a,g=m,c=2,n=s
धर्मम् धर्म pos=n,g=m,c=2,n=s
धर्मेण धर्म pos=n,g=m,c=3,n=s
पश्यन्तः दृश् pos=va,g=m,c=1,n=p,f=part
स्वर्गम् स्वर्ग pos=n,g=m,c=2,n=s
यान्ति या pos=v,p=3,n=p,l=lat
मनीषिणः मनीषिन् pos=a,g=m,c=1,n=p