Original

त्रैविद्यवृद्धाः शुचयो वृत्तवन्तो मनस्विनः ।गुरुशुश्रूषवो दान्ताः शिष्टाचारा भवन्त्युत ॥ ७४ ॥

Segmented

त्रैविद्य-वृद्धाः शुचयो वृत्तवन्तो मनस्विनः गुरु-शुश्रूषवः दान्ताः शिष्ट-आचाराः भवन्ति उत

Analysis

Word Lemma Parse
त्रैविद्य त्रैविद्य pos=n,comp=y
वृद्धाः वृध् pos=va,g=m,c=1,n=p,f=part
शुचयो शुचि pos=a,g=m,c=1,n=p
वृत्तवन्तो वृत् pos=va,g=m,c=1,n=p,f=part
मनस्विनः मनस्विन् pos=a,g=m,c=1,n=p
गुरु गुरु pos=n,comp=y
शुश्रूषवः शुश्रूषु pos=a,g=m,c=1,n=p
दान्ताः दम् pos=va,g=m,c=1,n=p,f=part
शिष्ट शास् pos=va,comp=y,f=part
आचाराः आचार pos=n,g=m,c=1,n=p
भवन्ति भू pos=v,p=3,n=p,l=lat
उत उत pos=i