Original

अक्रुध्यन्तोऽनसूयन्तो निरहंकारमत्सराः ।ऋजवः शमसंपन्नाः शिष्टाचारा भवन्ति ते ॥ ७३ ॥

Segmented

अक्रुध्यन्तो ऽनसूयन्तो निरहंकार-मत्सराः ऋजवः शम-सम्पन्नाः शिष्ट-आचाराः भवन्ति ते

Analysis

Word Lemma Parse
अक्रुध्यन्तो अक्रुध्यत् pos=a,g=m,c=1,n=p
ऽनसूयन्तो अनसूयत् pos=a,g=m,c=1,n=p
निरहंकार निरहंकार pos=a,comp=y
मत्सराः मत्सर pos=n,g=m,c=1,n=p
ऋजवः ऋजु pos=a,g=m,c=1,n=p
शम शम pos=n,comp=y
सम्पन्नाः सम्पद् pos=va,g=m,c=1,n=p,f=part
शिष्ट शास् pos=va,comp=y,f=part
आचाराः आचार pos=n,g=m,c=1,n=p
भवन्ति भू pos=v,p=3,n=p,l=lat
ते तद् pos=n,g=m,c=1,n=p