Original

आरम्भो न्याययुक्तो यः स हि धर्म इति स्मृतः ।अनाचारस्त्वधर्मेति एतच्छिष्टानुशासनम् ॥ ७२ ॥

Segmented

आरम्भो न्याय-युक्तः यः स हि धर्म इति स्मृतः अनाचारस् तु अधर्मैः इति एतत् शिष्ट-अनुशासनम्

Analysis

Word Lemma Parse
आरम्भो आरम्भ pos=n,g=m,c=1,n=s
न्याय न्याय pos=n,comp=y
युक्तः युज् pos=va,g=m,c=1,n=s,f=part
यः यद् pos=n,g=m,c=1,n=s
तद् pos=n,g=m,c=1,n=s
हि हि pos=i
धर्म धर्म pos=n,g=m,c=1,n=s
इति इति pos=i
स्मृतः स्मृ pos=va,g=m,c=1,n=s,f=part
अनाचारस् अनाचार pos=n,g=m,c=1,n=s
तु तु pos=i
अधर्मैः अधर्म pos=n,g=m,c=8,n=s
इति इति pos=i
एतत् एतद् pos=n,g=n,c=1,n=s
शिष्ट शास् pos=va,comp=y,f=part
अनुशासनम् अनुशासन pos=n,g=n,c=1,n=s