Original

यो यथाप्रकृतिर्जन्तुः स्वां स्वां प्रकृतिमश्नुते ।पापात्मा क्रोधकामादीन्दोषानाप्नोत्यनात्मवान् ॥ ७१ ॥

Segmented

यो यथा प्रकृतिः जन्तुः स्वाम् स्वाम् प्रकृतिम् अश्नुते पाप-आत्मा क्रोध-काम-आदीन् दोषान् आप्नोति अनात्मवत्

Analysis

Word Lemma Parse
यो यद् pos=n,g=m,c=1,n=s
यथा यथा pos=i
प्रकृतिः प्रकृति pos=n,g=f,c=1,n=s
जन्तुः जन्तु pos=n,g=m,c=1,n=s
स्वाम् स्व pos=a,g=f,c=2,n=s
स्वाम् स्व pos=a,g=f,c=2,n=s
प्रकृतिम् प्रकृति pos=n,g=f,c=2,n=s
अश्नुते अश् pos=v,p=3,n=s,l=lat
पाप पाप pos=a,comp=y
आत्मा आत्मन् pos=n,g=m,c=1,n=s
क्रोध क्रोध pos=n,comp=y
काम काम pos=n,comp=y
आदीन् आदि pos=n,g=m,c=2,n=p
दोषान् दोष pos=n,g=m,c=2,n=p
आप्नोति आप् pos=v,p=3,n=s,l=lat
अनात्मवत् अनात्मवत् pos=a,g=m,c=1,n=s