Original

सत्यमेव गरीयस्तु शिष्टाचारनिषेवितम् ।आचारश्च सतां धर्मः सन्तश्चाचारलक्षणाः ॥ ७० ॥

Segmented

सत्यम् एव गरीयस् तु शिष्ट-आचार-निषेवितम् आचारः च सताम् धर्मः सन्तः च आचार-लक्षणाः

Analysis

Word Lemma Parse
सत्यम् सत्य pos=n,g=n,c=1,n=s
एव एव pos=i
गरीयस् गरीयस् pos=a,g=n,c=1,n=s
तु तु pos=i
शिष्ट शास् pos=va,comp=y,f=part
आचार आचार pos=n,comp=y
निषेवितम् निषेव् pos=va,g=n,c=1,n=s,f=part
आचारः आचार pos=n,g=m,c=1,n=s
pos=i
सताम् अस् pos=va,g=m,c=6,n=p,f=part
धर्मः धर्म pos=n,g=m,c=1,n=s
सन्तः अस् pos=va,g=m,c=1,n=p,f=part
pos=i
आचार आचार pos=n,comp=y
लक्षणाः लक्षण pos=n,g=m,c=1,n=p