Original

प्रविश्य स पुरीं रम्यां विमानैर्बहुभिर्वृताम् ।पण्यैश्च बहुभिर्युक्तां सुविभक्तमहापथाम् ॥ ७ ॥

Segmented

प्रविश्य स पुरीम् रम्याम् विमानैः बहुभिः वृताम् पण्यैः च बहुभिः युक्ताम् सुविभक्त-महापथाम्

Analysis

Word Lemma Parse
प्रविश्य प्रविश् pos=vi
तद् pos=n,g=m,c=1,n=s
पुरीम् पुरी pos=n,g=f,c=2,n=s
रम्याम् रम्य pos=a,g=f,c=2,n=s
विमानैः विमान pos=n,g=m,c=3,n=p
बहुभिः बहु pos=a,g=m,c=3,n=p
वृताम् वृ pos=va,g=f,c=2,n=s,f=part
पण्यैः पण्य pos=n,g=n,c=3,n=p
pos=i
बहुभिः बहु pos=a,g=n,c=3,n=p
युक्ताम् युज् pos=va,g=f,c=2,n=s,f=part
सुविभक्त सुविभक्त pos=a,comp=y
महापथाम् महापथ pos=n,g=f,c=2,n=s