Original

अहिंसा सत्यवचनं सर्वभूतहितं परम् ।अहिंसा परमो धर्मः स च सत्ये प्रतिष्ठितः ।सत्ये कृत्वा प्रतिष्ठां तु प्रवर्तन्ते प्रवृत्तयः ॥ ६९ ॥

Segmented

अहिंसा सत्य-वचनम् सर्व-भूत-हितम् परम् अहिंसा परमो धर्मः स च सत्ये प्रतिष्ठितः सत्ये कृत्वा प्रतिष्ठाम् तु प्रवर्तन्ते प्रवृत्तयः

Analysis

Word Lemma Parse
अहिंसा अहिंसा pos=n,g=f,c=1,n=s
सत्य सत्य pos=n,comp=y
वचनम् वचन pos=n,g=n,c=1,n=s
सर्व सर्व pos=n,comp=y
भूत भूत pos=n,comp=y
हितम् हित pos=n,g=n,c=1,n=s
परम् पर pos=n,g=n,c=1,n=s
अहिंसा अहिंसा pos=n,g=f,c=1,n=s
परमो परम pos=a,g=m,c=1,n=s
धर्मः धर्म pos=n,g=m,c=1,n=s
तद् pos=n,g=m,c=1,n=s
pos=i
सत्ये सत्य pos=n,g=n,c=7,n=s
प्रतिष्ठितः प्रतिष्ठा pos=va,g=m,c=1,n=s,f=part
सत्ये सत्य pos=n,g=n,c=7,n=s
कृत्वा कृ pos=vi
प्रतिष्ठाम् प्रतिष्ठा pos=n,g=f,c=2,n=s
तु तु pos=i
प्रवर्तन्ते प्रवृत् pos=v,p=3,n=p,l=lat
प्रवृत्तयः प्रवृत्ति pos=n,g=f,c=1,n=p