Original

क्रमेण संचितो धर्मो बुद्धियोगमयो महान् ।शिष्टाचारे भवेत्साधू रागः शुक्लेव वाससि ॥ ६८ ॥

Segmented

क्रमेण संचितो धर्मो बुद्धि-योग-मयः महान् शिष्ट-आचारे भवेत् साधू रागः शुक्ला इव वाससि

Analysis

Word Lemma Parse
क्रमेण क्रमेण pos=i
संचितो संचि pos=va,g=m,c=1,n=s,f=part
धर्मो धर्म pos=n,g=m,c=1,n=s
बुद्धि बुद्धि pos=n,comp=y
योग योग pos=n,comp=y
मयः मय pos=a,g=m,c=1,n=s
महान् महत् pos=a,g=m,c=1,n=s
शिष्ट शास् pos=va,comp=y,f=part
आचारे आचार pos=n,g=m,c=7,n=s
भवेत् भू pos=v,p=3,n=s,l=vidhilin
साधू साधु pos=a,g=m,c=1,n=s
रागः राग pos=n,g=m,c=1,n=s
शुक्ला शुक्ल pos=a,g=f,c=1,n=s
इव इव pos=i
वाससि वासस् pos=n,g=n,c=7,n=s