Original

कामलोभग्रहाकीर्णां पञ्चेन्द्रियजलां नदीम् ।नावं धृतिमयीं कृत्वा जन्मदुर्गाणि संतर ॥ ६७ ॥

Segmented

काम-लोभ-ग्रह-आकीर्णाम् पञ्च-इन्द्रिय-जलाम् नदीम् नावम् धृति-मयीम् कृत्वा जन्म-दुर्गाणि संतर

Analysis

Word Lemma Parse
काम काम pos=n,comp=y
लोभ लोभ pos=n,comp=y
ग्रह ग्रह pos=n,comp=y
आकीर्णाम् आकृ pos=va,g=f,c=2,n=s,f=part
पञ्च पञ्चन् pos=n,comp=y
इन्द्रिय इन्द्रिय pos=n,comp=y
जलाम् जल pos=n,g=f,c=2,n=s
नदीम् नदी pos=n,g=f,c=2,n=s
नावम् नौ pos=n,g=,c=2,n=s
धृति धृति pos=n,comp=y
मयीम् मय pos=a,g=f,c=2,n=s
कृत्वा कृ pos=vi
जन्म जन्मन् pos=n,comp=y
दुर्गाणि दुर्ग pos=n,g=n,c=2,n=p
संतर संतृ pos=v,p=2,n=s,l=lot