Original

नास्तिकान्भिन्नमर्यादान्क्रूरान्पापमतौ स्थितान् ।त्यज ताञ्ज्ञानमाश्रित्य धार्मिकानुपसेव्य च ॥ ६६ ॥

Segmented

नास्तिकान् भिन्न-मर्यादा क्रूरान् पाप-मतौ स्थितान् त्यज ताञ् ज्ञानम् आश्रित्य धार्मिकान् उपसेव्य च

Analysis

Word Lemma Parse
नास्तिकान् नास्तिक pos=n,g=m,c=2,n=p
भिन्न भिद् pos=va,comp=y,f=part
मर्यादा मर्यादा pos=n,g=m,c=2,n=p
क्रूरान् क्रूर pos=a,g=m,c=2,n=p
पाप पाप pos=a,comp=y
मतौ मति pos=n,g=f,c=7,n=s
स्थितान् स्था pos=va,g=m,c=2,n=p,f=part
त्यज त्यज् pos=v,p=2,n=s,l=lot
ताञ् तद् pos=n,g=m,c=2,n=p
ज्ञानम् ज्ञान pos=n,g=n,c=2,n=s
आश्रित्य आश्रि pos=vi
धार्मिकान् धार्मिक pos=a,g=m,c=2,n=p
उपसेव्य उपसेव् pos=vi
pos=i