Original

नियच्छन्ति परां बुद्धिं शिष्टाचारान्विता नराः ।उपाध्यायमते युक्ताः स्थित्या धर्मार्थदर्शिनः ॥ ६५ ॥

Segmented

नियच्छन्ति पराम् बुद्धिम् शिष्ट-आचार-अन्विताः नराः उपाध्याय-मते युक्ताः स्थित्या धर्म-अर्थ-दर्शिनः

Analysis

Word Lemma Parse
नियच्छन्ति नियम् pos=v,p=3,n=p,l=lat
पराम् पर pos=n,g=f,c=2,n=s
बुद्धिम् बुद्धि pos=n,g=f,c=2,n=s
शिष्ट शास् pos=va,comp=y,f=part
आचार आचार pos=n,comp=y
अन्विताः अन्वित pos=a,g=m,c=1,n=p
नराः नर pos=n,g=m,c=1,n=p
उपाध्याय उपाध्याय pos=n,comp=y
मते मत pos=n,g=n,c=7,n=s
युक्ताः युज् pos=va,g=m,c=1,n=p,f=part
स्थित्या स्थिति pos=n,g=f,c=3,n=s
धर्म धर्म pos=n,comp=y
अर्थ अर्थ pos=n,comp=y
दर्शिनः दर्शिन् pos=a,g=m,c=1,n=p