Original

ये तु शिष्टाः सुनियताः श्रुतित्यागपरायणाः ।धर्म्यं पन्थानमारूढाः सत्यधर्मपरायणाः ॥ ६४ ॥

Segmented

ये तु शिष्टाः सु नियताः श्रुति-त्याग-परायणाः धर्म्यम् पन्थानम् आरूढाः सत्य-धर्म-परायणाः

Analysis

Word Lemma Parse
ये यद् pos=n,g=m,c=1,n=p
तु तु pos=i
शिष्टाः शास् pos=va,g=m,c=1,n=p,f=part
सु सु pos=i
नियताः नियम् pos=va,g=m,c=1,n=p,f=part
श्रुति श्रुति pos=n,comp=y
त्याग त्याग pos=n,comp=y
परायणाः परायण pos=n,g=m,c=1,n=p
धर्म्यम् धर्म्य pos=a,g=m,c=2,n=s
पन्थानम् पथिन् pos=n,g=,c=2,n=s
आरूढाः आरुह् pos=va,g=m,c=1,n=p,f=part
सत्य सत्य pos=n,comp=y
धर्म धर्म pos=n,comp=y
परायणाः परायण pos=n,g=m,c=1,n=p