Original

ये तु धर्ममसूयन्ते बुद्धिमोहान्विता नराः ।अपथा गच्छतां तेषामनुयातापि पीड्यते ॥ ६३ ॥

Segmented

ये तु धर्मम् असूयन्ते बुद्धि-मोह-अन्विताः नराः गच्छताम् तेषाम् अनुयाता अपि पीड्यते

Analysis

Word Lemma Parse
ये यद् pos=n,g=m,c=1,n=p
तु तु pos=i
धर्मम् धर्म pos=n,g=m,c=2,n=s
असूयन्ते असूय् pos=v,p=3,n=p,l=lat
बुद्धि बुद्धि pos=n,comp=y
मोह मोह pos=n,comp=y
अन्विताः अन्वित pos=a,g=m,c=1,n=p
नराः नर pos=n,g=m,c=1,n=p
गच्छताम् गम् pos=va,g=m,c=6,n=p,f=part
तेषाम् तद् pos=n,g=m,c=6,n=p
अनुयाता अनुयातृ pos=n,g=m,c=1,n=s
अपि अपि pos=i
पीड्यते पीडय् pos=v,p=3,n=s,l=lat