Original

शिष्टाचारे मनः कृत्वा प्रतिष्ठाप्य च सर्वशः ।यामयं लभते तुष्टिं सा न शक्या ह्यतोऽन्यथा ॥ ६१ ॥

Segmented

शिष्ट-आचारे मनः कृत्वा प्रतिष्ठाप्य च सर्वशः याम् अयम् लभते तुष्टिम् सा न शक्या हि अतस् ऽन्यथा

Analysis

Word Lemma Parse
शिष्ट शास् pos=va,comp=y,f=part
आचारे आचार pos=n,g=m,c=7,n=s
मनः मनस् pos=n,g=n,c=2,n=s
कृत्वा कृ pos=vi
प्रतिष्ठाप्य प्रतिष्ठापय् pos=vi
pos=i
सर्वशः सर्वशस् pos=i
याम् यद् pos=n,g=f,c=2,n=s
अयम् इदम् pos=n,g=m,c=1,n=s
लभते लभ् pos=v,p=3,n=s,l=lat
तुष्टिम् तुष्टि pos=n,g=f,c=2,n=s
सा तद् pos=n,g=f,c=1,n=s
pos=i
शक्या शक्य pos=a,g=f,c=1,n=s
हि हि pos=i
अतस् अतस् pos=i
ऽन्यथा अन्यथा pos=i