Original

गुरुशुश्रूषणं सत्यमक्रोधो दानमेव च ।एतच्चतुष्टयं ब्रह्मञ्शिष्टाचारेषु नित्यदा ॥ ६० ॥

Segmented

गुरु-शुश्रूषणम् सत्यम् अक्रोधो दानम् एव च एतत् चतुष्टयम् ब्रह्मञ् शिष्ट-आचारेषु नित्यदा

Analysis

Word Lemma Parse
गुरु गुरु pos=n,comp=y
शुश्रूषणम् शुश्रूषण pos=n,g=n,c=1,n=s
सत्यम् सत्य pos=n,g=n,c=1,n=s
अक्रोधो अक्रोध pos=n,g=m,c=1,n=s
दानम् दान pos=n,g=n,c=1,n=s
एव एव pos=i
pos=i
एतत् एतद् pos=n,g=n,c=1,n=s
चतुष्टयम् चतुष्टय pos=n,g=n,c=1,n=s
ब्रह्मञ् ब्रह्मन् pos=n,g=m,c=8,n=s
शिष्ट शास् pos=va,comp=y,f=part
आचारेषु आचार pos=n,g=m,c=7,n=p
नित्यदा नित्यदा pos=i