Original

न तेषां विद्यतेऽवृत्तं यज्ञस्वाध्यायशीलिनाम् ।आचारपालनं चैव द्वितीयं शिष्टलक्षणम् ॥ ५९ ॥

Segmented

न तेषाम् विद्यते ऽवृत्तम् यज्ञ-स्वाध्याय-शीलिनाम् आचार-पालनम् च एव द्वितीयम् शिष्ट-लक्षणम्

Analysis

Word Lemma Parse
pos=i
तेषाम् तद् pos=n,g=m,c=6,n=p
विद्यते विद् pos=v,p=3,n=s,l=lat
ऽवृत्तम् अवृत्त pos=a,g=n,c=1,n=s
यज्ञ यज्ञ pos=n,comp=y
स्वाध्याय स्वाध्याय pos=n,comp=y
शीलिनाम् शीलिन् pos=a,g=m,c=6,n=p
आचार आचार pos=n,comp=y
पालनम् पालन pos=n,g=n,c=1,n=s
pos=i
एव एव pos=i
द्वितीयम् द्वितीय pos=a,g=n,c=1,n=s
शिष्ट शास् pos=va,comp=y,f=part
लक्षणम् लक्षण pos=n,g=n,c=1,n=s