Original

कामक्रोधौ वशे कृत्वा दम्भं लोभमनार्जवम् ।धर्म इत्येव संतुष्टास्ते शिष्टाः शिष्टसंमताः ॥ ५८ ॥

Segmented

काम-क्रोधौ वशे कृत्वा दम्भम् लोभम् अनार्जवम् धर्म इति एव संतुष्टास् ते शिष्टाः शिष्ट-संमताः

Analysis

Word Lemma Parse
काम काम pos=n,comp=y
क्रोधौ क्रोध pos=n,g=m,c=2,n=d
वशे वश pos=n,g=m,c=7,n=s
कृत्वा कृ pos=vi
दम्भम् दम्भ pos=n,g=m,c=2,n=s
लोभम् लोभ pos=n,g=m,c=2,n=s
अनार्जवम् अनार्जव pos=n,g=n,c=2,n=s
धर्म धर्म pos=n,g=m,c=1,n=s
इति इति pos=i
एव एव pos=i
संतुष्टास् संतुष् pos=va,g=m,c=1,n=p,f=part
ते तद् pos=n,g=m,c=1,n=p
शिष्टाः शास् pos=va,g=m,c=1,n=p,f=part
शिष्ट शास् pos=va,comp=y,f=part
संमताः सम्मन् pos=va,g=m,c=1,n=p,f=part