Original

व्याध उवाच ।यज्ञो दानं तपो वेदाः सत्यं च द्विजसत्तम ।पञ्चैतानि पवित्राणि शिष्टाचारेषु नित्यदा ॥ ५७ ॥

Segmented

व्याध उवाच यज्ञो दानम् तपो वेदाः सत्यम् च द्विज-सत्तम पञ्च एतानि पवित्राणि शिष्ट-आचारेषु नित्यदा

Analysis

Word Lemma Parse
व्याध व्याध pos=n,g=m,c=1,n=s
उवाच वच् pos=v,p=3,n=s,l=lit
यज्ञो यज्ञ pos=n,g=m,c=1,n=s
दानम् दान pos=n,g=n,c=1,n=s
तपो तपस् pos=n,g=n,c=1,n=s
वेदाः वेद pos=n,g=m,c=1,n=p
सत्यम् सत्य pos=n,g=n,c=1,n=s
pos=i
द्विज द्विज pos=n,comp=y
सत्तम सत्तम pos=a,g=m,c=8,n=s
पञ्च पञ्चन् pos=n,g=n,c=1,n=p
एतानि एतद् pos=n,g=n,c=1,n=p
पवित्राणि पवित्र pos=n,g=n,c=1,n=p
शिष्ट शास् pos=va,comp=y,f=part
आचारेषु आचार pos=n,g=m,c=7,n=p
नित्यदा नित्यदा pos=i