Original

मार्कण्डेय उवाच ।स तु विप्रो महाप्राज्ञो धर्मव्याधमपृच्छत ।शिष्टाचारं कथमहं विद्यामिति नरोत्तम ।एतन्महामते व्याध प्रब्रवीहि यथातथम् ॥ ५६ ॥

Segmented

मार्कण्डेय उवाच स तु विप्रो महा-प्राज्ञः धर्मव्याधम् अपृच्छत शिष्ट-आचारम् कथम् अहम् विद्याम् इति नर-उत्तम एतन् महामते व्याध प्रब्रवीहि यथातथम्

Analysis

Word Lemma Parse
मार्कण्डेय मार्कण्डेय pos=n,g=m,c=1,n=s
उवाच वच् pos=v,p=3,n=s,l=lit
तद् pos=n,g=m,c=1,n=s
तु तु pos=i
विप्रो विप्र pos=n,g=m,c=1,n=s
महा महत् pos=a,comp=y
प्राज्ञः प्राज्ञ pos=a,g=m,c=1,n=s
धर्मव्याधम् धर्मव्याध pos=n,g=m,c=2,n=s
अपृच्छत प्रच्छ् pos=v,p=3,n=s,l=lan
शिष्ट शास् pos=va,comp=y,f=part
आचारम् आचार pos=n,g=m,c=2,n=s
कथम् कथम् pos=i
अहम् मद् pos=n,g=,c=1,n=s
विद्याम् विद् pos=v,p=1,n=s,l=vidhilin
इति इति pos=i
नर नर pos=n,comp=y
उत्तम उत्तम pos=a,g=m,c=8,n=s
एतन् एतद् pos=n,g=n,c=2,n=s
महामते महामति pos=a,g=m,c=8,n=s
व्याध व्याध pos=n,g=m,c=8,n=s
प्रब्रवीहि प्रब्रू pos=v,p=2,n=s,l=lot
यथातथम् यथातथ pos=a,g=n,c=2,n=s