Original

तेषां दमः पवित्राणि प्रलापा धर्मसंश्रिताः ।सर्वं हि विद्यते तेषु शिष्टाचारः सुदुर्लभः ॥ ५५ ॥

Segmented

तेषाम् दमः पवित्राणि प्रलापा धर्म-संश्रिताः सर्वम् हि विद्यते तेषु शिष्ट-आचारः सु दुर्लभः

Analysis

Word Lemma Parse
तेषाम् तद् pos=n,g=m,c=6,n=p
दमः दम pos=n,g=m,c=1,n=s
पवित्राणि पवित्र pos=n,g=n,c=1,n=p
प्रलापा प्रलाप pos=n,g=m,c=1,n=p
धर्म धर्म pos=n,comp=y
संश्रिताः संश्रि pos=va,g=m,c=1,n=p,f=part
सर्वम् सर्व pos=n,g=n,c=1,n=s
हि हि pos=i
विद्यते विद् pos=v,p=3,n=s,l=lat
तेषु तद् pos=n,g=m,c=7,n=p
शिष्ट शास् pos=va,comp=y,f=part
आचारः आचार pos=n,g=m,c=1,n=s
सु सु pos=i
दुर्लभः दुर्लभ pos=a,g=m,c=1,n=s